(श्रीजयदेव गोस्वामी जी द्वारा विरचित)
प्रलय पयोधिजले धृत वानसि वेदं
विहित वहित्र-चरित्र मखेदम्।
केशव धृत मीन शरीर जय जगदीश हरे।।1।।
क्षितिरिह विपुलतरे तिष्ठति तब पृष्ठे
धरणी धरणकिण चक्रगरिष्ठे।
केशव धृत कूर्म शरीर जय जगदीश हरे।।2।।
वसति दशन शिखरे धरणी तव लग्ना
शशिनि कलंक कलेव निमग्ना।
केशव धृत शूकर रूप जय जगदीश हरे।।3।।
तव कमलवरे नखमद्भुत श्रृंग
दलित हिरण्यकशिपुतनु भृंगम्
केशव धृत नर हरि रूप जय जगदीश हरे।।4।।
छलयसि विक्रमणे बलिमद्भुत वामन
पदनखनीर जनित जन पावन।
केशव धृत वामन रूप जय जगदीश हरे।।5।।
क्षत्रिय रुधिर मये जगदपगतपापं
स्नपयासि पयासि शमित भव तापम्।
केशव धृत भुगुपति रूप जय जगदीश हरे।।6।।
वितरसि दिक्षु रणे दिक्पति कमनीयं
दशमुख-मौलि बलिं रमणीयम्।
केशव धृत राम शरीर जय जगदीश हरे।।7।।
वहसि वपुषि विशदे वसनं जल दाभं
हल हतिभीति मिलित यमुनाभम्।
केशव धृत हलधर रूप जय जगदीश हरे।।8।।
निन्दसि यज्ञ विधेरहह श्रुतिजातं
सदय हृदय दर्शित पशुघातम्।
केशव धृत बुद्ध शरीर जय जगदीश हरे।।9।।
म्लेच्छ निवह निधने कलयसि करवालं
धूमकेतुमिव किमपि करालम्।
केशव धृत कल्कि शरीर जय जगदीश हरे।।10।।
श्री जयदेव कवेरिद मुदितमुदारं
श्रृणु सुखदं शुभदं भवसारम्।
केशव धृत दशविध रूप जय जगदीश हरे।।11।।
Śrī Jayadeva’s Daśāvatāra-stotra
Dasavatara-stotra and Gita-govinda, both written by Sri Jayadeva Gosvami, are still being sung daily before Lord Jagannatha Deva for His pleasure. Jayadeva Gosvami’s Dasavatara-stotra is respected everywhere in India. The Dasavatara Deities are worshipped daily in the Jagannatha Temple at Sri Purushottama-dhama and many other temples of India. In the Vaishnava lineages of Assam, harinama-saṅkīrtanaa is performed by singing about the appearance and pastimes of the ten avataras. So, out of countless manifestations of the Supreme Lord, Dasavatara occupy a special position, and the glories of Matsya, Kurma, Varaha, Nrisimha, Vamana, Parasurama, Rama, Baladeva, Buddha and Kalki are sung by devotees praying for Their mercy taking shelter of maha-bhagavata Sri Jayadeva Goswami.
Pralaya-payodhi-jale dhṛtavān asi vedaṁ
vihita-vahitra-caritram akhedam
keśava dhṛta-mīna-śarīra jaya jagadīśa hare
kṣitir iha vipulatare tiṣṭhati tava pṛṣṭhe
dharaṇi-dhāraṇa-kiṇa-cakra-gariṣṭhe
keśava dhṛta-kūrma-śarīra jaya jagadīśa hare
vasati daśana-śikhare dharaṇī tava lagnā
śaśini kalaṅka-kaleva nimagnā
keśava dhṛta-śūkara-rūpa jaya jagadīśa hare
tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
dalita-hiraṇyakaśipu-tanu-bhṛṅgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare
chalayasi vikramaṇe balim adbhuta-vāmana
pada-nakha-nīra-janita-jana-pāvana
keśava dhṛta-vāmana-rūpa jaya jagadīśa hare
kṣatriya-rudhira-maye jagad-apagata-pāpam
snapayasi payasi śamita-bhava-tāpam
keśava dhṛta-bhṛgupati-rūpa jaya jagadiśa hare
vitarasi dikṣu raṇe dik-pati-kamanīyaṁ
daśa-mukha-mauli-balim ramaṇīyam
keśava dhṛta-rāma-śarīra jaya jagadiśa hare
vahasi vapuṣi viśade vasanaṁ jaladābhaṁ
hala-hati-bhīti-milita-yamunābham
keśava dhṛta-haladhara-rūpa jaya jagadiśa hare
nindasi yajña-vidher ahaha śruti-jātaṁ
sadaya-hṛdaya darśita-paśu-ghātam
keśava dhṛta-buddha-śarīra jaya jagadīśa hare
mleccha-nivaha-nidhane kalayasi karavālaṁ
dhūmaketum iva kim api karālam
keśava dhṛta-kalki-śarīra jaya jagadīśa hare
śrī-jayedeva-kaver idam uditam udāraṁ
śṛṇu sukha-daṁ śubha-daṁ bhava-sāram
keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare
vedān uddharate jaganti vahate bhū-golam udbibhrate
daityaṁ dārayate baliṁ chalayate kṣatra-kṣayaṁ kurvate
paulastyaṁ jayate halaṁ kalayate kāruṇyam ātanvate
mlecchān mūrchayate daśakṛti-kṛte kṛṣṇāya tubhyaṁ namaḥ